Thursday 13 September 2018

अनूक्तम्-१७ शिरस्त्राणस्यावश्यकता

शिरस्त्राणस्यावश्यकता

प्रथमश्रेण्याम् अभियन्तृशिक्षणं सम्पाद्य, कस्मिंश्चित् प्रादेशिकाभियन्तृव्यवसाये युक्तां वृत्तिं प्राप्य, कुटुम्बपक्षतः विविहाय भूयो भूयः प्रचोदितः सन् एनां युवतीमुपगतवान्, सम्प्रदायिकपद्धतौ विवाहप्रस्तावं स्वीकृत्य। तथोपगमनं मम प्रथमः अनुभवः आसीत्। अथ सा मां तत्क्षणं सम्मुखे निराकरोत्। अहम् आहतचित्तः, पुनः स्वस्थो भूत्वा अग्रिमे वत्सरे अन्यां कन्याम् उदूढवान्। विंशति वत्सरा अपगताः। ततः यातसङ्केते आडीकारुयाने पत्या सह कांश्चन सुन्दरीं स्त्रियं दृष्टवान्। अहं तु मम एक्टिवास्कूटरयानं पादेन आहत्य चालयितुं प्रयते स्म, यतो हि तस्य सहायोर्जकोशः कार्यं न करोति स्म। सा कारुयानात् क्षणं बहिरपश्यत्, मामपि दृष्टवती, किन्तु अभिज्ञानस्य लक्षणं विनैव, मुखम् अपसृतवती। तत्क्षणे, द्विचक्रयानं पञ्चविंशतिवर्षेभ्यः चालयन्नपि अहं प्रथमवारं मम जीवने शिरस्त्राणस्य मूल्यम् अन्वभवम्।
अतः आत्मरक्षणाय शिरस्त्राणं धरतु।
जनकल्याणाय निबद्धनागरिकेण प्रसारितम्।
------------------------
Importance of helmet
After graduating as an engineer with first class and getting a decent job in a regional engineering company, under tremendous pressure from my family to get married, I went to meet this girl under the arranged marriage system. It was my first such experience of meeting a girl in such conditions. And the girl rejected me outright on my face. I of course moved on and got married to another girl a year later.

After 20 years, I saw the same beautiful lady at a traffic signal with her husband in a brand new Audi. And I was trying to kickstart my Activa scooter because the battery start was not working. She looked out of the car and briefly looked at me but without any hint of recognition, moved her face away!

At that moment, after driving a two wheeler for over 25 years, first time in my life I realized the value of a helmet 😂😂😂

So always wear a helmet for your own safety!
Issued in public interest by a concerned citizen

No comments:

Post a Comment