Wednesday 12 September 2018

अनूक्तम्-११ भ्रामकतर्कः

भ्रामकतर्कः 

अध्यापिका: “भ्रामकतर्कस्य किञ्चिद् उदाहरणं देयम्।”
विद्यार्थी: “श्रीरामः, आर्ये”
अध्यापिका: “कथम्!!?? विशदयतु?”
विद्यार्थी: “वामपक्षिणां मते श्रीरामः अस्ति, यदा शूर्पणखायाः प्रस्तावः भवति। परन्तु यदा विषयः रामसेतोः, तदा श्रीरामः केवलः काल्पनिकः। श्रीरामस्य अस्तित्वं पुनः सत्यं, यदा सन्दर्भः सीतायाः अग्निप्रवेशस्य शम्बूकस्य वा भवेत्। परन्तु सः नितरां नासीत्, यदि रामजन्मभूमेः प्रसङ्गः भवति।
अतः सः कश्चिद् पुरुषः यः कदाचित् शून्यः, कदाचित् च पूर्णः। एवं एतद् भ्रामकम्। ततः भ्रामकतर्कस्य सुन्दरं उदाहरणं संसिद्ध्यति।”
अध्यापिका: 👏
[वाट्साप-तः प्राप्तस्य आङ्ग्लसन्देशस्यानुवादः]
-------------------
 
భ్రామక తర్కం

అధ్యాపకురాలు: “భ్రామక తర్కానికి ఏదైనా ఒక ఉదాహరణ చెప్పు।”
విద్యార్థి: “శ్రీరాముడు, మహోదయా”
అధ్యాపకురాలు: “ఎట్ల!!?? విస్తారంగా చెప్పు?”
విద్యార్థి: “మన వామపక్షుల లెక్క ప్రకారం- శూర్పణఖ గురించి మాట్లాడేవేళలో శ్రీరాముడు నిజంగా ఉన్నాడు। కానీ రామసేతువు వంతు వచ్చినప్పుడు శ్రీరాముడు కేవలం కాల్పనిక వ్యక్తి। సీతమ్మవారి అగ్నిప్రవేశం, శమ్బూకుని ప్రస్తావం వచ్చినప్పుడు శ్రీరాముడి అస్తిత్వం మళ్ళీ సరైనదే। కానీ రామ జన్మభూమి సందర్భంలో మాత్రం ఆయన అసలు లేడు।
అందువల్ల ఆయన ఒకసారి శూన్యం మరోసారి పూర్ణం మధ్య తిరగాడే విచిత్ర వ్యక్తి। కనుక ఇది భ్రామకత. భ్రామక తర్కానికి సరైన ఉదాహరణ కూడా।”
అధ్యాపకురాలు: 👏
[వాట్సాప్ లో వచ్చిన ఓ ఆంగ్ల సందేశానికి తెలుగు అనువాదం]

-------------------

भ्रामक तर्क 

अध्यापिका: “भ्रामक तर्क का कोई उदाहरण दो।”
विद्यार्थी: “श्रीराम, महोदया”
अध्यापिका: “कैसे!!?? विस्तार से बताओ तो?”
विद्यार्थी: “हमारे वामपक्षियों के हिसाब से श्रीराम रहे, जब शूर्पणखा की बात हो। पर जब रामसेतु की बारी आती है तो श्रीराम केवल काल्पनिक है। श्रीराम का अस्तित्व एक बार और सही है, जब सीताजी का अग्निप्रवेश एवं शम्बूक की बात होती है। पर वह कभी थे ही नहीं, जब सन्दर्भ राम जन्मभूमि की हो।
अतः यह कोई ऐसा व्यक्ति है, जो कभी तो शून्य है तो कभी पूर्ण। अतः यह भ्रामक है और भ्रामक तर्क का सटीक उदाहरण सिद्ध बनता है।”
अध्यापिका: 👏
[वाट्साप से प्राप्त अंग्रेजी सन्देश का अनुवाद]
-------------------

Fuzzy logic 

Teacher: “Give me an example for fuzzy logic”
Student: “Rama ma’am”
Teacher: “How!!?? Care to explain?”
Student: “As per our libtards, Rama existed when they talk about Shurpanaka. But he is a mere fiction while talking about RamaSethu. He, once again, exists when they discuss about Seetha AgniPravesha and Shambuka. But, he never existed, while we talk about Ram Janmabhumi.
So he is someone who is a 0 and a 1, intermittently. Hence he is fuzzy and thereby is the best example for fuzzy logic”
Teacher: 👏
~RM Subramanya

No comments:

Post a Comment