Wednesday 19 July 2017

अनूक्तम्-२ - परमात्मा आवश्यक उत श्वासः?

कदाचित् कश्चित् बालः कञ्चित् महात्मानमुपगम्योवाच— “अहं परमात्मानं द्रष्टुमिच्छामि। मां तेन योजय।” इति।

महात्मा प्रत्युवाच— “नैतत् तव प्रेम। केवलेच्छाधुना।” इति।

बालकः— मा स्म वदस्तथा। साम्प्रतमेवाहं तं द्रष्टुकामः। दर्शय मे।

महात्मा— नैषा क्रीडा, बाल। अस्मिन् स्वस्यान्तः (नाशः) भवेत्।

बालकः— नास्ति क्लेशः तात। संसिद्धोऽहम्।

महात्मा— स्वस्यापि त्यागः कार्यस्त्वया। दृढं स्मरतु एतत्।

बालकः— अस्तु तात।

महात्मा तं सरोवरमनयत्। स्नानं कुर्वित्यवदत् च। सः जलकुण्डं प्रविष्टः। महात्मा तस्य कण्ठं गृहीत्वा तं जले न्यमज्जत्। सः बालः श्वासार्थं परितप्तः। यदा महात्मा तं व्यमुञ्चत्, तदा स्थूलं निःश्वसन् सोऽवदत्— “मम श्वासः अवरुद्ध आसीत्।” इति।

महात्मा प्रत्यवोचत्— “इत्थमेव प्राप्स्यसि परमात्मानम्।” इति।

ततः तं पुनः न्यमज्जत्। पुनः व्यमुञ्चद्यदा, तदा सः कृच्छ्रोछ्वासः, “श्वासः मम निरुद्धः। एवं माचरतु” इत्युक्तवान्।

महात्मा अपृच्छत्— “अधुना वद, परमात्मा आवश्यकः, उत श्वासः?” इति।

सः अवष्टब्धश्वासः काठिन्येनावदत्— “श्वासः” इति।

महात्मा अकथयत्— “यदा तुभ्यं श्वासादपि परमात्मा एव प्रियः भविष्यति, तदानीं मत्समीपमागच्छ।” इति।

विषयमधिगत्य बालकः निर्गतः॥

No comments:

Post a Comment