Wednesday 19 July 2017

लहरी-३ - उपमन्युः

एषः कश्चन ब्राह्मणबालः। बाल्ये एषः, माता च वने वसतः स्म। शैशवे यदा अयं दुग्धाय रुरोद, तदानीं जननी तं जले पिष्टं मेलित्वा अपाययत्। सः तत् पीत्वा पयः नास्तीति ज्ञात्वा पुनः अरुदत्। वने क्षीरं कुत आनयामीति माता पप्रच्छ। ‘अहं आनेष्यामी’ति उपमन्युः शिवं प्रार्थितुं जगाम। सः कतिपयदिनानि तपः चकार। शिवः तस्य परीक्षणाय इन्द्ररूपं धृत्वा प्राकटत्। अप्राक्षीत् च, “किमिच्छसी”ति। “त्वां न किमपि याचे, शिवाय प्रार्थयामी”ति एष अवोचत्। “त्वं बालः। न तादृशं घोरतपः कर्तुं प्रभवसि। यदिच्छसि, तदहं दास्यामी”ति इन्द्ररूपी शिव अवादीत्। परं तु तं किमपि अपृष्ट्वा उपमन्युः तस्मिन् मन्त्रपूतं भस्म प्रचिक्षेप। तेन शिवः स्वरूपेण उपस्थितो भूत्वा, उपमन्युः यदा यदा इच्छेत्, तदा तदा आहारलाभाय दधि-क्षीराम्बुधौ अस्राक्षीत्॥
(पूर्वगाथालहर्याः)

No comments:

Post a Comment