Wednesday 19 July 2017

लहरी-४ - और्वानलः

और्वः घोरं तपः कुर्वन्, पितृदेवैः आज्ञप्तः तपसः व्यरमत्। तपोऽनलः तं न दहेत्, अतः तं समुद्रान्तं परितत्याज। स एव और्वानलः भूत्वा अश्वरूपमधरत्। सन्तानाय (पुनः) और्वे घोरं तपः कुर्वति मुनयः आगत्य- ‘पुत्रेभ्यः तपः कुतः आचरसि? पत्नीसङ्गत्या पुत्रः जनिष्यते किल?’ इति अवादिषुः। ‘ब्रह्मादीनां तपोमहिम्ना मानसपुत्राः अजायन्त किल। अहमपि तथैव प्रसविष्यामी’ति उक्त्वा और्वः ऊरुं मथित्वा अग्निमज्वालयत्। अग्निः साक्षात् पुत्ररूपेण उत्पन्नः। तस्य तेजः आदिशान्तं व्याप्तम्। लोकाः तत् सोढुं नाशकन्। ब्रह्मा आगत्य- ‘एषः तव पुत्रः एव भविष्यति। तव सुतः अर्णवे और्वानलरूपेण स्थास्यति। प्रलयकाले मम तेजः अपि तस्मिन् प्रवेक्ष्यति।’ इति उक्त्वा और्वं समाधाय तमग्निं समुद्रे न्यस्थत्। स एव और्वानलोऽभवत्॥
(पूर्वगाथालहर्याः) 



No comments:

Post a Comment