Wednesday 19 July 2017

लहरी-२ - गौतमी

सा काचिद् ब्राह्मणी स्त्री आसीत्। तस्याः पुत्रः सर्पदष्टः मृतः। गौतम्याः दुःखेन रोदनं श्रुत्वा कश्चन व्याधः तत्रागतवान्। सः तं सर्पं गृहीत्वा तस्य शिरः भञ्जयामीति उक्तवान्। ‘को लाभस्तेन? मम पुत्रस्तु पुनः न प्राणं धरिष्यति। तस्य कर्म तादृक्। किमपराद्धं सर्पेण?’ इति गौतमी व्याधमगदत्। सर्पोऽपि ‘किमहं कर्तुं शक्नोमि? मृत्युः मां प्रैरयत् दष्टुम्। दोषः मृत्योः, न मम। अतः तं दण्डयतु, न माम्। इति अवदत्। मृत्युरागत्य ‘कालः मां न्ययुङ्क्त। यथा कालेनादिष्टः, तथाचरम्। नाहं दोषी’ इति अवदत्। कालः आगत्य ‘एतत् कार्यं ‘कश्चित् कृतवान्, कश्चित् हतवान्’ इति विचारः असाधुः। यस्य कर्म यथा, तदनुसृत्य सर्वं प्रवर्तते। अन्ये निमित्तमात्राः। मृतस्य बालस्य कर्म एव सर्वं प्रचोदयति। नान्यत्। अतः सर्पो वा, मृत्युर्वा अहं वा नास्य मरणे कारणम्। अतः अत्र न केऽपि दण्ड्याः।’ इति न्यगदत्। व्याधः सर्पं त्यक्तवान्॥ 
(पूर्वगाथालहर्याः)

No comments:

Post a Comment