Wednesday 19 July 2017

लहरी-१ - चन्द्रसेनः

एषः उज्जयिनीपालकः आसीत्। अयं मणिभट्टनामकात् योगिनः चिन्तामणिं प्राप्तवान्। तत्प्रभावात् अस्य सर्वाणि वस्तूनि स्वर्णमयानि भवन्ति स्म। तज्ज्ञात्वा शत्रुनृपाः तमाक्रान्तुमागतवन्तः। अयं तदवगम्य शिवाराधनम् आरब्धवान्। अमुं दृष्ट्वा कश्चित् गोपबालकः अपि शिलानिर्मितस्य शिवलिङ्गस्य पूजनमारब्धवान्। तस्य माता अन्नादनाय आहूतवती। किन्तु सः नागतवान्। अतः कुपिता सा लिङ्गं पादेनाताडयत्। तस्मात् खिन्नः बालः शिवैकध्यानमग्नः स्थितः। अकस्मात् तद्भक्तिप्रभावात् तत्र स्वर्णमयः देवालयः स्वयमाविरभूत्। तमद्भुतघटनां दृष्ट्वा युद्धायागताः अरिराजानः युद्धं विरम्य चन्द्रसेनेन सन्धिं कृत्वा गोपकुमारस्य दर्शनेन पुलकिताः निरगच्छन्। तस्य गोपकस्य अष्टम्यां वंशश्रेण्यां नन्दनामकः कश्चन जनिष्यते इति, तद्गृहे साक्षात् श्रीमन्नारायणः अवतरिष्यतीति हनूमान् अकथयत्

(पूर्वगाथालहर्याः)

No comments:

Post a Comment