Thursday 10 August 2017

सँल्लापः - ८ – गणेशः, कुमारः च

गणेशः-- कुमार, आगच्छ, खेलावः।

कुमारः-- नाहं त्वया खेलामि। त्वं सर्वदा ज्येष्ठ इवाचरसि। सुहृदिव न।

गणेशः-- अस्तु, अधुना न करिष्यामि। आयाहि। अन्यदेवतानां केषामपि बालाः न सन्ति किल। अतः आवामेकाकिनौ।

कुमारः—सत्यम्। अस्तु, किं खेलावः?

गणेशः—अहं धावामि, त्वं मां गृहाण। त्वयि मां गृहीते पुनरहं त्वां धावन्तं ग्रहीष्यामि।

कुमारः—अथ किम्। तर्हि धाव। त्वामहं क्षणद्वये ग्रहीष्यामि। (तथैव धावन्तं भ्रातरं गृह्णाति च)

गणेशः—अरे, त्यज। ग्रहणं नाम केवलं स्पर्श एव। न पुनः स्कन्धयोः उत्थापनम्। न मामुद्धरैवम्। उत्सृज।

कुमारः—अहह, सर्वे मां बाल इति वदन्ति। अहं मम बलं परीक्षे।

गणेशः—बाढम्.. त्वं तु शक्तहस्तः। अतिबलवानसि। अलं परीक्षया। अधुना त्वं धाव। अहं ग्रहीष्यामि।

कुमारः—इतः धावामि। धर माम्।

गणेशः—(किञ्चित् धावित्वा, श्वासावरोधमनुभवन्) कियता वेगेन धावसि, अहो। अहं तु श्रान्तः।

कुमारः—तुन्दिलस्त्वम्। अतः धावने क्लेशमनुभवसि। मोदकप्रियोऽसि। अधिकं मा खादतु इति वदति पिता सदा।

गणेशः—आम्। किमहं कुर्याम्? मातान्नपूर्णेश्वरी स्वादु मोदकान् पचति। अहं तान् दृष्ट्वैव बुभुक्षामि।

कुमारः—आम्। जानामि, अनुभवेदानीं तत्फलम्। (इति तत्करं कर्षति)

गणेशः—रे अर्भक, मा कुरु तथा। विसृज मत्तुण्डम्।

कुमारः—अहहह, आर्य, तव शुण्डे मामुपावेश्य उत्थापय सकृत्। सा क्रीडा मह्यं रोचते। अधोधः, उपर्युपरि, अधोधः, उपर्युपरि... तथा डोला इव कुरु। अधुनैव कुरु।

गणेशः—मास्तु। तदानीं तु त्वं बालः आसीः। अधुना मम शुण्डायां शक्तिर्नास्ति, त्वां तारकहन्तारं सोढुम्।

कुमारः—अह, कुतः करोषि नर्म? सर्वं मृषा। त्वं मत्तः बलवानसि। बुद्ध्यापि, शक्त्यापि, पित्रोः वात्सल्यप्राप्तावपि। अहं स्मरामि, त्वमुपायशीलः कथं गाणापत्यं प्राप्तवानिति।

गणेशः—(हसन्) किं तेन?

कुमारः-- अत्रैवोषित्वा पित्रोः परिक्रमणं कृत्वा भूप्रदक्षणफलं लब्धवानासीः। अतः गणाधिपत्यं प्राप्य तन्निर्वहणे कियन्तं भारमनुभवसि, तदहं जानामि।

गणेशः—गणनायकत्वेन किं भवति?

कुमारः-- देवाः न मूर्खाः, शक्तिहीनं त्वां गणाधिपतिं कर्तुम्। अतः अधुनैव मां शुण्डायां उपावेशय। अधुनैव.. अधुनैव..।

गणेशः— (विहसन्) अस्तु..। आगच्छ। त्वत्कृते किं शुण्डया? अहं शिरसि उपावेशयामि। आगच्छ।

कुमारः—(सवात्सल्यं) त्वं मम प्रियभ्रातः। अत्यन्तं त्वयि स्निह्यामि।

(इति द्वावपि सप्रेम खेलतः।)

No comments:

Post a Comment